Declension table of ?prodghuṣṭa

Deva

MasculineSingularDualPlural
Nominativeprodghuṣṭaḥ prodghuṣṭau prodghuṣṭāḥ
Vocativeprodghuṣṭa prodghuṣṭau prodghuṣṭāḥ
Accusativeprodghuṣṭam prodghuṣṭau prodghuṣṭān
Instrumentalprodghuṣṭena prodghuṣṭābhyām prodghuṣṭaiḥ prodghuṣṭebhiḥ
Dativeprodghuṣṭāya prodghuṣṭābhyām prodghuṣṭebhyaḥ
Ablativeprodghuṣṭāt prodghuṣṭābhyām prodghuṣṭebhyaḥ
Genitiveprodghuṣṭasya prodghuṣṭayoḥ prodghuṣṭānām
Locativeprodghuṣṭe prodghuṣṭayoḥ prodghuṣṭeṣu

Compound prodghuṣṭa -

Adverb -prodghuṣṭam -prodghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria