Declension table of ?proddīpta

Deva

MasculineSingularDualPlural
Nominativeproddīptaḥ proddīptau proddīptāḥ
Vocativeproddīpta proddīptau proddīptāḥ
Accusativeproddīptam proddīptau proddīptān
Instrumentalproddīptena proddīptābhyām proddīptaiḥ proddīptebhiḥ
Dativeproddīptāya proddīptābhyām proddīptebhyaḥ
Ablativeproddīptāt proddīptābhyām proddīptebhyaḥ
Genitiveproddīptasya proddīptayoḥ proddīptānām
Locativeproddīpte proddīptayoḥ proddīpteṣu

Compound proddīpta -

Adverb -proddīptam -proddīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria