Declension table of ?proṣyapāpīyas

Deva

MasculineSingularDualPlural
Nominativeproṣyapāpīyān proṣyapāpīyāṃsau proṣyapāpīyāṃsaḥ
Vocativeproṣyapāpīyan proṣyapāpīyāṃsau proṣyapāpīyāṃsaḥ
Accusativeproṣyapāpīyāṃsam proṣyapāpīyāṃsau proṣyapāpīyasaḥ
Instrumentalproṣyapāpīyasā proṣyapāpīyobhyām proṣyapāpīyobhiḥ
Dativeproṣyapāpīyase proṣyapāpīyobhyām proṣyapāpīyobhyaḥ
Ablativeproṣyapāpīyasaḥ proṣyapāpīyobhyām proṣyapāpīyobhyaḥ
Genitiveproṣyapāpīyasaḥ proṣyapāpīyasoḥ proṣyapāpīyasām
Locativeproṣyapāpīyasi proṣyapāpīyasoḥ proṣyapāpīyaḥsu

Compound proṣyapāpīyas -

Adverb -proṣyapāpīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria