Declension table of ?priyaviprayoga

Deva

MasculineSingularDualPlural
Nominativepriyaviprayogaḥ priyaviprayogau priyaviprayogāḥ
Vocativepriyaviprayoga priyaviprayogau priyaviprayogāḥ
Accusativepriyaviprayogam priyaviprayogau priyaviprayogān
Instrumentalpriyaviprayogeṇa priyaviprayogābhyām priyaviprayogaiḥ priyaviprayogebhiḥ
Dativepriyaviprayogāya priyaviprayogābhyām priyaviprayogebhyaḥ
Ablativepriyaviprayogāt priyaviprayogābhyām priyaviprayogebhyaḥ
Genitivepriyaviprayogasya priyaviprayogayoḥ priyaviprayogāṇām
Locativepriyaviprayoge priyaviprayogayoḥ priyaviprayogeṣu

Compound priyaviprayoga -

Adverb -priyaviprayogam -priyaviprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria