Declension table of ?priyavatā

Deva

FeminineSingularDualPlural
Nominativepriyavatā priyavate priyavatāḥ
Vocativepriyavate priyavate priyavatāḥ
Accusativepriyavatām priyavate priyavatāḥ
Instrumentalpriyavatayā priyavatābhyām priyavatābhiḥ
Dativepriyavatāyai priyavatābhyām priyavatābhyaḥ
Ablativepriyavatāyāḥ priyavatābhyām priyavatābhyaḥ
Genitivepriyavatāyāḥ priyavatayoḥ priyavatānām
Locativepriyavatāyām priyavatayoḥ priyavatāsu

Adverb -priyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria