Declension table of ?priyavarṇī

Deva

FeminineSingularDualPlural
Nominativepriyavarṇī priyavarṇyau priyavarṇyaḥ
Vocativepriyavarṇi priyavarṇyau priyavarṇyaḥ
Accusativepriyavarṇīm priyavarṇyau priyavarṇīḥ
Instrumentalpriyavarṇyā priyavarṇībhyām priyavarṇībhiḥ
Dativepriyavarṇyai priyavarṇībhyām priyavarṇībhyaḥ
Ablativepriyavarṇyāḥ priyavarṇībhyām priyavarṇībhyaḥ
Genitivepriyavarṇyāḥ priyavarṇyoḥ priyavarṇīnām
Locativepriyavarṇyām priyavarṇyoḥ priyavarṇīṣu

Compound priyavarṇi - priyavarṇī -

Adverb -priyavarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria