Declension table of ?priyavāksahita

Deva

NeuterSingularDualPlural
Nominativepriyavāksahitam priyavāksahite priyavāksahitāni
Vocativepriyavāksahita priyavāksahite priyavāksahitāni
Accusativepriyavāksahitam priyavāksahite priyavāksahitāni
Instrumentalpriyavāksahitena priyavāksahitābhyām priyavāksahitaiḥ
Dativepriyavāksahitāya priyavāksahitābhyām priyavāksahitebhyaḥ
Ablativepriyavāksahitāt priyavāksahitābhyām priyavāksahitebhyaḥ
Genitivepriyavāksahitasya priyavāksahitayoḥ priyavāksahitānām
Locativepriyavāksahite priyavāksahitayoḥ priyavāksahiteṣu

Compound priyavāksahita -

Adverb -priyavāksahitam -priyavāksahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria