Declension table of ?priyatanu

Deva

MasculineSingularDualPlural
Nominativepriyatanuḥ priyatanū priyatanavaḥ
Vocativepriyatano priyatanū priyatanavaḥ
Accusativepriyatanum priyatanū priyatanūn
Instrumentalpriyatanunā priyatanubhyām priyatanubhiḥ
Dativepriyatanave priyatanubhyām priyatanubhyaḥ
Ablativepriyatanoḥ priyatanubhyām priyatanubhyaḥ
Genitivepriyatanoḥ priyatanvoḥ priyatanūnām
Locativepriyatanau priyatanvoḥ priyatanuṣu

Compound priyatanu -

Adverb -priyatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria