Declension table of ?priyasvapna

Deva

MasculineSingularDualPlural
Nominativepriyasvapnaḥ priyasvapnau priyasvapnāḥ
Vocativepriyasvapna priyasvapnau priyasvapnāḥ
Accusativepriyasvapnam priyasvapnau priyasvapnān
Instrumentalpriyasvapnena priyasvapnābhyām priyasvapnaiḥ priyasvapnebhiḥ
Dativepriyasvapnāya priyasvapnābhyām priyasvapnebhyaḥ
Ablativepriyasvapnāt priyasvapnābhyām priyasvapnebhyaḥ
Genitivepriyasvapnasya priyasvapnayoḥ priyasvapnānām
Locativepriyasvapne priyasvapnayoḥ priyasvapneṣu

Compound priyasvapna -

Adverb -priyasvapnam -priyasvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria