Declension table of ?priyasevaka

Deva

NeuterSingularDualPlural
Nominativepriyasevakam priyasevake priyasevakāni
Vocativepriyasevaka priyasevake priyasevakāni
Accusativepriyasevakam priyasevake priyasevakāni
Instrumentalpriyasevakena priyasevakābhyām priyasevakaiḥ
Dativepriyasevakāya priyasevakābhyām priyasevakebhyaḥ
Ablativepriyasevakāt priyasevakābhyām priyasevakebhyaḥ
Genitivepriyasevakasya priyasevakayoḥ priyasevakānām
Locativepriyasevake priyasevakayoḥ priyasevakeṣu

Compound priyasevaka -

Adverb -priyasevakam -priyasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria