Declension table of ?priyasamucita

Deva

NeuterSingularDualPlural
Nominativepriyasamucitam priyasamucite priyasamucitāni
Vocativepriyasamucita priyasamucite priyasamucitāni
Accusativepriyasamucitam priyasamucite priyasamucitāni
Instrumentalpriyasamucitena priyasamucitābhyām priyasamucitaiḥ
Dativepriyasamucitāya priyasamucitābhyām priyasamucitebhyaḥ
Ablativepriyasamucitāt priyasamucitābhyām priyasamucitebhyaḥ
Genitivepriyasamucitasya priyasamucitayoḥ priyasamucitānām
Locativepriyasamucite priyasamucitayoḥ priyasamuciteṣu

Compound priyasamucita -

Adverb -priyasamucitam -priyasamucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria