Declension table of ?priyasāhasatva

Deva

NeuterSingularDualPlural
Nominativepriyasāhasatvam priyasāhasatve priyasāhasatvāni
Vocativepriyasāhasatva priyasāhasatve priyasāhasatvāni
Accusativepriyasāhasatvam priyasāhasatve priyasāhasatvāni
Instrumentalpriyasāhasatvena priyasāhasatvābhyām priyasāhasatvaiḥ
Dativepriyasāhasatvāya priyasāhasatvābhyām priyasāhasatvebhyaḥ
Ablativepriyasāhasatvāt priyasāhasatvābhyām priyasāhasatvebhyaḥ
Genitivepriyasāhasatvasya priyasāhasatvayoḥ priyasāhasatvānām
Locativepriyasāhasatve priyasāhasatvayoḥ priyasāhasatveṣu

Compound priyasāhasatva -

Adverb -priyasāhasatvam -priyasāhasatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria