Declension table of ?priyasāhasā

Deva

FeminineSingularDualPlural
Nominativepriyasāhasā priyasāhase priyasāhasāḥ
Vocativepriyasāhase priyasāhase priyasāhasāḥ
Accusativepriyasāhasām priyasāhase priyasāhasāḥ
Instrumentalpriyasāhasayā priyasāhasābhyām priyasāhasābhiḥ
Dativepriyasāhasāyai priyasāhasābhyām priyasāhasābhyaḥ
Ablativepriyasāhasāyāḥ priyasāhasābhyām priyasāhasābhyaḥ
Genitivepriyasāhasāyāḥ priyasāhasayoḥ priyasāhasānām
Locativepriyasāhasāyām priyasāhasayoḥ priyasāhasāsu

Adverb -priyasāhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria