Declension table of ?priyasāhasa

Deva

NeuterSingularDualPlural
Nominativepriyasāhasam priyasāhase priyasāhasāni
Vocativepriyasāhasa priyasāhase priyasāhasāni
Accusativepriyasāhasam priyasāhase priyasāhasāni
Instrumentalpriyasāhasena priyasāhasābhyām priyasāhasaiḥ
Dativepriyasāhasāya priyasāhasābhyām priyasāhasebhyaḥ
Ablativepriyasāhasāt priyasāhasābhyām priyasāhasebhyaḥ
Genitivepriyasāhasasya priyasāhasayoḥ priyasāhasānām
Locativepriyasāhase priyasāhasayoḥ priyasāhaseṣu

Compound priyasāhasa -

Adverb -priyasāhasam -priyasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria