Declension table of ?priyasāhasa

Deva

MasculineSingularDualPlural
Nominativepriyasāhasaḥ priyasāhasau priyasāhasāḥ
Vocativepriyasāhasa priyasāhasau priyasāhasāḥ
Accusativepriyasāhasam priyasāhasau priyasāhasān
Instrumentalpriyasāhasena priyasāhasābhyām priyasāhasaiḥ priyasāhasebhiḥ
Dativepriyasāhasāya priyasāhasābhyām priyasāhasebhyaḥ
Ablativepriyasāhasāt priyasāhasābhyām priyasāhasebhyaḥ
Genitivepriyasāhasasya priyasāhasayoḥ priyasāhasānām
Locativepriyasāhase priyasāhasayoḥ priyasāhaseṣu

Compound priyasāhasa -

Adverb -priyasāhasam -priyasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria