Declension table of ?priyaprada

Deva

MasculineSingularDualPlural
Nominativepriyapradaḥ priyapradau priyapradāḥ
Vocativepriyaprada priyapradau priyapradāḥ
Accusativepriyapradam priyapradau priyapradān
Instrumentalpriyapradena priyapradābhyām priyapradaiḥ priyapradebhiḥ
Dativepriyapradāya priyapradābhyām priyapradebhyaḥ
Ablativepriyapradāt priyapradābhyām priyapradebhyaḥ
Genitivepriyapradasya priyapradayoḥ priyapradānām
Locativepriyaprade priyapradayoḥ priyapradeṣu

Compound priyaprada -

Adverb -priyapradam -priyapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria