Declension table of ?priyamedhastuta

Deva

NeuterSingularDualPlural
Nominativepriyamedhastutam priyamedhastute priyamedhastutāni
Vocativepriyamedhastuta priyamedhastute priyamedhastutāni
Accusativepriyamedhastutam priyamedhastute priyamedhastutāni
Instrumentalpriyamedhastutena priyamedhastutābhyām priyamedhastutaiḥ
Dativepriyamedhastutāya priyamedhastutābhyām priyamedhastutebhyaḥ
Ablativepriyamedhastutāt priyamedhastutābhyām priyamedhastutebhyaḥ
Genitivepriyamedhastutasya priyamedhastutayoḥ priyamedhastutānām
Locativepriyamedhastute priyamedhastutayoḥ priyamedhastuteṣu

Compound priyamedhastuta -

Adverb -priyamedhastutam -priyamedhastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria