Declension table of ?priyambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativepriyambhaviṣṇu_ā priyambhaviṣṇu_e priyambhaviṣṇu_āḥ
Vocativepriyambhaviṣṇu_e priyambhaviṣṇu_e priyambhaviṣṇu_āḥ
Accusativepriyambhaviṣṇu_ām priyambhaviṣṇu_e priyambhaviṣṇu_āḥ
Instrumentalpriyambhaviṣṇu_ayā priyambhaviṣṇu_ābhyām priyambhaviṣṇu_ābhiḥ
Dativepriyambhaviṣṇu_āyai priyambhaviṣṇu_ābhyām priyambhaviṣṇu_ābhyaḥ
Ablativepriyambhaviṣṇu_āyāḥ priyambhaviṣṇu_ābhyām priyambhaviṣṇu_ābhyaḥ
Genitivepriyambhaviṣṇu_āyāḥ priyambhaviṣṇu_ayoḥ priyambhaviṣṇu_ānām
Locativepriyambhaviṣṇu_āyām priyambhaviṣṇu_ayoḥ priyambhaviṣṇu_āsu

Adverb -priyambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria