Declension table of ?priyamaṇḍanā

Deva

FeminineSingularDualPlural
Nominativepriyamaṇḍanā priyamaṇḍane priyamaṇḍanāḥ
Vocativepriyamaṇḍane priyamaṇḍane priyamaṇḍanāḥ
Accusativepriyamaṇḍanām priyamaṇḍane priyamaṇḍanāḥ
Instrumentalpriyamaṇḍanayā priyamaṇḍanābhyām priyamaṇḍanābhiḥ
Dativepriyamaṇḍanāyai priyamaṇḍanābhyām priyamaṇḍanābhyaḥ
Ablativepriyamaṇḍanāyāḥ priyamaṇḍanābhyām priyamaṇḍanābhyaḥ
Genitivepriyamaṇḍanāyāḥ priyamaṇḍanayoḥ priyamaṇḍanānām
Locativepriyamaṇḍanāyām priyamaṇḍanayoḥ priyamaṇḍanāsu

Adverb -priyamaṇḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria