Declension table of ?priyakāmā

Deva

FeminineSingularDualPlural
Nominativepriyakāmā priyakāme priyakāmāḥ
Vocativepriyakāme priyakāme priyakāmāḥ
Accusativepriyakāmām priyakāme priyakāmāḥ
Instrumentalpriyakāmayā priyakāmābhyām priyakāmābhiḥ
Dativepriyakāmāyai priyakāmābhyām priyakāmābhyaḥ
Ablativepriyakāmāyāḥ priyakāmābhyām priyakāmābhyaḥ
Genitivepriyakāmāyāḥ priyakāmayoḥ priyakāmāṇām
Locativepriyakāmāyām priyakāmayoḥ priyakāmāsu

Adverb -priyakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria