Declension table of ?priyajīvita

Deva

NeuterSingularDualPlural
Nominativepriyajīvitam priyajīvite priyajīvitāni
Vocativepriyajīvita priyajīvite priyajīvitāni
Accusativepriyajīvitam priyajīvite priyajīvitāni
Instrumentalpriyajīvitena priyajīvitābhyām priyajīvitaiḥ
Dativepriyajīvitāya priyajīvitābhyām priyajīvitebhyaḥ
Ablativepriyajīvitāt priyajīvitābhyām priyajīvitebhyaḥ
Genitivepriyajīvitasya priyajīvitayoḥ priyajīvitānām
Locativepriyajīvite priyajīvitayoḥ priyajīviteṣu

Compound priyajīvita -

Adverb -priyajīvitam -priyajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria