Declension table of ?priyajātā

Deva

FeminineSingularDualPlural
Nominativepriyajātā priyajāte priyajātāḥ
Vocativepriyajāte priyajāte priyajātāḥ
Accusativepriyajātām priyajāte priyajātāḥ
Instrumentalpriyajātayā priyajātābhyām priyajātābhiḥ
Dativepriyajātāyai priyajātābhyām priyajātābhyaḥ
Ablativepriyajātāyāḥ priyajātābhyām priyajātābhyaḥ
Genitivepriyajātāyāḥ priyajātayoḥ priyajātānām
Locativepriyajātāyām priyajātayoḥ priyajātāsu

Adverb -priyajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria