Declension table of ?priyajāta

Deva

NeuterSingularDualPlural
Nominativepriyajātam priyajāte priyajātāni
Vocativepriyajāta priyajāte priyajātāni
Accusativepriyajātam priyajāte priyajātāni
Instrumentalpriyajātena priyajātābhyām priyajātaiḥ
Dativepriyajātāya priyajātābhyām priyajātebhyaḥ
Ablativepriyajātāt priyajātābhyām priyajātebhyaḥ
Genitivepriyajātasya priyajātayoḥ priyajātānām
Locativepriyajāte priyajātayoḥ priyajāteṣu

Compound priyajāta -

Adverb -priyajātam -priyajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria