Declension table of ?priyaiṣin

Deva

MasculineSingularDualPlural
Nominativepriyaiṣī priyaiṣiṇau priyaiṣiṇaḥ
Vocativepriyaiṣin priyaiṣiṇau priyaiṣiṇaḥ
Accusativepriyaiṣiṇam priyaiṣiṇau priyaiṣiṇaḥ
Instrumentalpriyaiṣiṇā priyaiṣibhyām priyaiṣibhiḥ
Dativepriyaiṣiṇe priyaiṣibhyām priyaiṣibhyaḥ
Ablativepriyaiṣiṇaḥ priyaiṣibhyām priyaiṣibhyaḥ
Genitivepriyaiṣiṇaḥ priyaiṣiṇoḥ priyaiṣiṇām
Locativepriyaiṣiṇi priyaiṣiṇoḥ priyaiṣiṣu

Compound priyaiṣi -

Adverb -priyaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria