Declension table of ?priyadhāma

Deva

NeuterSingularDualPlural
Nominativepriyadhāmam priyadhāme priyadhāmāni
Vocativepriyadhāma priyadhāme priyadhāmāni
Accusativepriyadhāmam priyadhāme priyadhāmāni
Instrumentalpriyadhāmena priyadhāmābhyām priyadhāmaiḥ
Dativepriyadhāmāya priyadhāmābhyām priyadhāmebhyaḥ
Ablativepriyadhāmāt priyadhāmābhyām priyadhāmebhyaḥ
Genitivepriyadhāmasya priyadhāmayoḥ priyadhāmānām
Locativepriyadhāme priyadhāmayoḥ priyadhāmeṣu

Compound priyadhāma -

Adverb -priyadhāmam -priyadhāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria