Declension table of ?priyadhāma

Deva

MasculineSingularDualPlural
Nominativepriyadhāmaḥ priyadhāmau priyadhāmāḥ
Vocativepriyadhāma priyadhāmau priyadhāmāḥ
Accusativepriyadhāmam priyadhāmau priyadhāmān
Instrumentalpriyadhāmena priyadhāmābhyām priyadhāmaiḥ priyadhāmebhiḥ
Dativepriyadhāmāya priyadhāmābhyām priyadhāmebhyaḥ
Ablativepriyadhāmāt priyadhāmābhyām priyadhāmebhyaḥ
Genitivepriyadhāmasya priyadhāmayoḥ priyadhāmānām
Locativepriyadhāme priyadhāmayoḥ priyadhāmeṣu

Compound priyadhāma -

Adverb -priyadhāmam -priyadhāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria