Declension table of ?priyada

Deva

MasculineSingularDualPlural
Nominativepriyadaḥ priyadau priyadāḥ
Vocativepriyada priyadau priyadāḥ
Accusativepriyadam priyadau priyadān
Instrumentalpriyadena priyadābhyām priyadaiḥ priyadebhiḥ
Dativepriyadāya priyadābhyām priyadebhyaḥ
Ablativepriyadāt priyadābhyām priyadebhyaḥ
Genitivepriyadasya priyadayoḥ priyadānām
Locativepriyade priyadayoḥ priyadeṣu

Compound priyada -

Adverb -priyadam -priyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria