Declension table of ?priyacikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativepriyacikīrṣu_ā priyacikīrṣu_e priyacikīrṣu_āḥ
Vocativepriyacikīrṣu_e priyacikīrṣu_e priyacikīrṣu_āḥ
Accusativepriyacikīrṣu_ām priyacikīrṣu_e priyacikīrṣu_āḥ
Instrumentalpriyacikīrṣu_ayā priyacikīrṣu_ābhyām priyacikīrṣu_ābhiḥ
Dativepriyacikīrṣu_āyai priyacikīrṣu_ābhyām priyacikīrṣu_ābhyaḥ
Ablativepriyacikīrṣu_āyāḥ priyacikīrṣu_ābhyām priyacikīrṣu_ābhyaḥ
Genitivepriyacikīrṣu_āyāḥ priyacikīrṣu_ayoḥ priyacikīrṣu_ānām
Locativepriyacikīrṣu_āyām priyacikīrṣu_ayoḥ priyacikīrṣu_āsu

Adverb -priyacikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria