Declension table of ?priyacikīrṣu

Deva

NeuterSingularDualPlural
Nominativepriyacikīrṣu priyacikīrṣuṇī priyacikīrṣūṇi
Vocativepriyacikīrṣu priyacikīrṣuṇī priyacikīrṣūṇi
Accusativepriyacikīrṣu priyacikīrṣuṇī priyacikīrṣūṇi
Instrumentalpriyacikīrṣuṇā priyacikīrṣubhyām priyacikīrṣubhiḥ
Dativepriyacikīrṣuṇe priyacikīrṣubhyām priyacikīrṣubhyaḥ
Ablativepriyacikīrṣuṇaḥ priyacikīrṣubhyām priyacikīrṣubhyaḥ
Genitivepriyacikīrṣuṇaḥ priyacikīrṣuṇoḥ priyacikīrṣūṇām
Locativepriyacikīrṣuṇi priyacikīrṣuṇoḥ priyacikīrṣuṣu

Compound priyacikīrṣu -

Adverb -priyacikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria