Declension table of ?priyacatura

Deva

NeuterSingularDualPlural
Nominativepriyacaturam priyacature priyacaturāṇi
Vocativepriyacatura priyacature priyacaturāṇi
Accusativepriyacaturam priyacature priyacaturāṇi
Instrumentalpriyacatureṇa priyacaturābhyām priyacaturaiḥ
Dativepriyacaturāya priyacaturābhyām priyacaturebhyaḥ
Ablativepriyacaturāt priyacaturābhyām priyacaturebhyaḥ
Genitivepriyacaturasya priyacaturayoḥ priyacaturāṇām
Locativepriyacature priyacaturayoḥ priyacatureṣu

Compound priyacatura -

Adverb -priyacaturam -priyacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria