Declension table of ?priyāsu

Deva

NeuterSingularDualPlural
Nominativepriyāsu priyāsunī priyāsūni
Vocativepriyāsu priyāsunī priyāsūni
Accusativepriyāsu priyāsunī priyāsūni
Instrumentalpriyāsunā priyāsubhyām priyāsubhiḥ
Dativepriyāsune priyāsubhyām priyāsubhyaḥ
Ablativepriyāsunaḥ priyāsubhyām priyāsubhyaḥ
Genitivepriyāsunaḥ priyāsunoḥ priyāsūnām
Locativepriyāsuni priyāsunoḥ priyāsuṣu

Compound priyāsu -

Adverb -priyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria