Declension table of ?priyārha

Deva

NeuterSingularDualPlural
Nominativepriyārham priyārhe priyārhāṇi
Vocativepriyārha priyārhe priyārhāṇi
Accusativepriyārham priyārhe priyārhāṇi
Instrumentalpriyārheṇa priyārhābhyām priyārhaiḥ
Dativepriyārhāya priyārhābhyām priyārhebhyaḥ
Ablativepriyārhāt priyārhābhyām priyārhebhyaḥ
Genitivepriyārhasya priyārhayoḥ priyārhāṇām
Locativepriyārhe priyārhayoḥ priyārheṣu

Compound priyārha -

Adverb -priyārham -priyārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria