Declension table of ?priyāpāya

Deva

MasculineSingularDualPlural
Nominativepriyāpāyaḥ priyāpāyau priyāpāyāḥ
Vocativepriyāpāya priyāpāyau priyāpāyāḥ
Accusativepriyāpāyam priyāpāyau priyāpāyān
Instrumentalpriyāpāyeṇa priyāpāyābhyām priyāpāyaiḥ priyāpāyebhiḥ
Dativepriyāpāyāya priyāpāyābhyām priyāpāyebhyaḥ
Ablativepriyāpāyāt priyāpāyābhyām priyāpāyebhyaḥ
Genitivepriyāpāyasya priyāpāyayoḥ priyāpāyāṇām
Locativepriyāpāye priyāpāyayoḥ priyāpāyeṣu

Compound priyāpāya -

Adverb -priyāpāyam -priyāpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria