Declension table of ?priyānna

Deva

NeuterSingularDualPlural
Nominativepriyānnam priyānne priyānnāni
Vocativepriyānna priyānne priyānnāni
Accusativepriyānnam priyānne priyānnāni
Instrumentalpriyānnena priyānnābhyām priyānnaiḥ
Dativepriyānnāya priyānnābhyām priyānnebhyaḥ
Ablativepriyānnāt priyānnābhyām priyānnebhyaḥ
Genitivepriyānnasya priyānnayoḥ priyānnānām
Locativepriyānne priyānnayoḥ priyānneṣu

Compound priyānna -

Adverb -priyānnam -priyānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria