Declension table of ?prītisnigdha

Deva

MasculineSingularDualPlural
Nominativeprītisnigdhaḥ prītisnigdhau prītisnigdhāḥ
Vocativeprītisnigdha prītisnigdhau prītisnigdhāḥ
Accusativeprītisnigdham prītisnigdhau prītisnigdhān
Instrumentalprītisnigdhena prītisnigdhābhyām prītisnigdhaiḥ prītisnigdhebhiḥ
Dativeprītisnigdhāya prītisnigdhābhyām prītisnigdhebhyaḥ
Ablativeprītisnigdhāt prītisnigdhābhyām prītisnigdhebhyaḥ
Genitiveprītisnigdhasya prītisnigdhayoḥ prītisnigdhānām
Locativeprītisnigdhe prītisnigdhayoḥ prītisnigdheṣu

Compound prītisnigdha -

Adverb -prītisnigdham -prītisnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria