Declension table of ?prītidāna

Deva

NeuterSingularDualPlural
Nominativeprītidānam prītidāne prītidānāni
Vocativeprītidāna prītidāne prītidānāni
Accusativeprītidānam prītidāne prītidānāni
Instrumentalprītidānena prītidānābhyām prītidānaiḥ
Dativeprītidānāya prītidānābhyām prītidānebhyaḥ
Ablativeprītidānāt prītidānābhyām prītidānebhyaḥ
Genitiveprītidānasya prītidānayoḥ prītidānānām
Locativeprītidāne prītidānayoḥ prītidāneṣu

Compound prītidāna -

Adverb -prītidānam -prītidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria