Declension table of ?pretyabhājā

Deva

FeminineSingularDualPlural
Nominativepretyabhājā pretyabhāje pretyabhājāḥ
Vocativepretyabhāje pretyabhāje pretyabhājāḥ
Accusativepretyabhājām pretyabhāje pretyabhājāḥ
Instrumentalpretyabhājayā pretyabhājābhyām pretyabhājābhiḥ
Dativepretyabhājāyai pretyabhājābhyām pretyabhājābhyaḥ
Ablativepretyabhājāyāḥ pretyabhājābhyām pretyabhājābhyaḥ
Genitivepretyabhājāyāḥ pretyabhājayoḥ pretyabhājānām
Locativepretyabhājāyām pretyabhājayoḥ pretyabhājāsu

Adverb -pretyabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria