Declension table of ?pretvan

Deva

NeuterSingularDualPlural
Nominativepretva pretvnī pretvanī pretvāni
Vocativepretvan pretva pretvnī pretvanī pretvāni
Accusativepretva pretvnī pretvanī pretvāni
Instrumentalpretvanā pretvabhyām pretvabhiḥ
Dativepretvane pretvabhyām pretvabhyaḥ
Ablativepretvanaḥ pretvabhyām pretvabhyaḥ
Genitivepretvanaḥ pretvanoḥ pretvanām
Locativepretvani pretvanoḥ pretvasu

Compound pretva -

Adverb -pretva -pretvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria