Declension table of ?pretaśuddhi

Deva

FeminineSingularDualPlural
Nominativepretaśuddhiḥ pretaśuddhī pretaśuddhayaḥ
Vocativepretaśuddhe pretaśuddhī pretaśuddhayaḥ
Accusativepretaśuddhim pretaśuddhī pretaśuddhīḥ
Instrumentalpretaśuddhyā pretaśuddhibhyām pretaśuddhibhiḥ
Dativepretaśuddhyai pretaśuddhaye pretaśuddhibhyām pretaśuddhibhyaḥ
Ablativepretaśuddhyāḥ pretaśuddheḥ pretaśuddhibhyām pretaśuddhibhyaḥ
Genitivepretaśuddhyāḥ pretaśuddheḥ pretaśuddhyoḥ pretaśuddhīnām
Locativepretaśuddhyām pretaśuddhau pretaśuddhyoḥ pretaśuddhiṣu

Compound pretaśuddhi -

Adverb -pretaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria