Declension table of ?pretaśauca

Deva

NeuterSingularDualPlural
Nominativepretaśaucam pretaśauce pretaśaucāni
Vocativepretaśauca pretaśauce pretaśaucāni
Accusativepretaśaucam pretaśauce pretaśaucāni
Instrumentalpretaśaucena pretaśaucābhyām pretaśaucaiḥ
Dativepretaśaucāya pretaśaucābhyām pretaśaucebhyaḥ
Ablativepretaśaucāt pretaśaucābhyām pretaśaucebhyaḥ
Genitivepretaśaucasya pretaśaucayoḥ pretaśaucānām
Locativepretaśauce pretaśaucayoḥ pretaśauceṣu

Compound pretaśauca -

Adverb -pretaśaucam -pretaśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria