Declension table of ?pretavana

Deva

NeuterSingularDualPlural
Nominativepretavanam pretavane pretavanāni
Vocativepretavana pretavane pretavanāni
Accusativepretavanam pretavane pretavanāni
Instrumentalpretavanena pretavanābhyām pretavanaiḥ
Dativepretavanāya pretavanābhyām pretavanebhyaḥ
Ablativepretavanāt pretavanābhyām pretavanebhyaḥ
Genitivepretavanasya pretavanayoḥ pretavanānām
Locativepretavane pretavanayoḥ pretavaneṣu

Compound pretavana -

Adverb -pretavanam -pretavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria