Declension table of ?pretaprasādhana

Deva

NeuterSingularDualPlural
Nominativepretaprasādhanam pretaprasādhane pretaprasādhanāni
Vocativepretaprasādhana pretaprasādhane pretaprasādhanāni
Accusativepretaprasādhanam pretaprasādhane pretaprasādhanāni
Instrumentalpretaprasādhanena pretaprasādhanābhyām pretaprasādhanaiḥ
Dativepretaprasādhanāya pretaprasādhanābhyām pretaprasādhanebhyaḥ
Ablativepretaprasādhanāt pretaprasādhanābhyām pretaprasādhanebhyaḥ
Genitivepretaprasādhanasya pretaprasādhanayoḥ pretaprasādhanānām
Locativepretaprasādhane pretaprasādhanayoḥ pretaprasādhaneṣu

Compound pretaprasādhana -

Adverb -pretaprasādhanam -pretaprasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria