Declension table of ?pretapitṛ

Deva

MasculineSingularDualPlural
Nominativepretapitā pretapitārau pretapitāraḥ
Vocativepretapitaḥ pretapitārau pretapitāraḥ
Accusativepretapitāram pretapitārau pretapitṝn
Instrumentalpretapitrā pretapitṛbhyām pretapitṛbhiḥ
Dativepretapitre pretapitṛbhyām pretapitṛbhyaḥ
Ablativepretapituḥ pretapitṛbhyām pretapitṛbhyaḥ
Genitivepretapituḥ pretapitroḥ pretapitṝṇām
Locativepretapitari pretapitroḥ pretapitṛṣu

Compound pretapitṛ -

Adverb -pretapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria