Declension table of ?pretakṛtyādinirṇaya

Deva

MasculineSingularDualPlural
Nominativepretakṛtyādinirṇayaḥ pretakṛtyādinirṇayau pretakṛtyādinirṇayāḥ
Vocativepretakṛtyādinirṇaya pretakṛtyādinirṇayau pretakṛtyādinirṇayāḥ
Accusativepretakṛtyādinirṇayam pretakṛtyādinirṇayau pretakṛtyādinirṇayān
Instrumentalpretakṛtyādinirṇayena pretakṛtyādinirṇayābhyām pretakṛtyādinirṇayaiḥ pretakṛtyādinirṇayebhiḥ
Dativepretakṛtyādinirṇayāya pretakṛtyādinirṇayābhyām pretakṛtyādinirṇayebhyaḥ
Ablativepretakṛtyādinirṇayāt pretakṛtyādinirṇayābhyām pretakṛtyādinirṇayebhyaḥ
Genitivepretakṛtyādinirṇayasya pretakṛtyādinirṇayayoḥ pretakṛtyādinirṇayānām
Locativepretakṛtyādinirṇaye pretakṛtyādinirṇayayoḥ pretakṛtyādinirṇayeṣu

Compound pretakṛtyādinirṇaya -

Adverb -pretakṛtyādinirṇayam -pretakṛtyādinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria