Declension table of ?pretakṛtya

Deva

NeuterSingularDualPlural
Nominativepretakṛtyam pretakṛtye pretakṛtyāni
Vocativepretakṛtya pretakṛtye pretakṛtyāni
Accusativepretakṛtyam pretakṛtye pretakṛtyāni
Instrumentalpretakṛtyena pretakṛtyābhyām pretakṛtyaiḥ
Dativepretakṛtyāya pretakṛtyābhyām pretakṛtyebhyaḥ
Ablativepretakṛtyāt pretakṛtyābhyām pretakṛtyebhyaḥ
Genitivepretakṛtyasya pretakṛtyayoḥ pretakṛtyānām
Locativepretakṛtye pretakṛtyayoḥ pretakṛtyeṣu

Compound pretakṛtya -

Adverb -pretakṛtyam -pretakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria