Declension table of ?pretadhūma

Deva

MasculineSingularDualPlural
Nominativepretadhūmaḥ pretadhūmau pretadhūmāḥ
Vocativepretadhūma pretadhūmau pretadhūmāḥ
Accusativepretadhūmam pretadhūmau pretadhūmān
Instrumentalpretadhūmena pretadhūmābhyām pretadhūmaiḥ pretadhūmebhiḥ
Dativepretadhūmāya pretadhūmābhyām pretadhūmebhyaḥ
Ablativepretadhūmāt pretadhūmābhyām pretadhūmebhyaḥ
Genitivepretadhūmasya pretadhūmayoḥ pretadhūmānām
Locativepretadhūme pretadhūmayoḥ pretadhūmeṣu

Compound pretadhūma -

Adverb -pretadhūmam -pretadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria