Declension table of ?pretadāha

Deva

MasculineSingularDualPlural
Nominativepretadāhaḥ pretadāhau pretadāhāḥ
Vocativepretadāha pretadāhau pretadāhāḥ
Accusativepretadāham pretadāhau pretadāhān
Instrumentalpretadāhena pretadāhābhyām pretadāhaiḥ pretadāhebhiḥ
Dativepretadāhāya pretadāhābhyām pretadāhebhyaḥ
Ablativepretadāhāt pretadāhābhyām pretadāhebhyaḥ
Genitivepretadāhasya pretadāhayoḥ pretadāhānām
Locativepretadāhe pretadāhayoḥ pretadāheṣu

Compound pretadāha -

Adverb -pretadāham -pretadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria