Declension table of ?pretabhūmi

Deva

FeminineSingularDualPlural
Nominativepretabhūmiḥ pretabhūmī pretabhūmayaḥ
Vocativepretabhūme pretabhūmī pretabhūmayaḥ
Accusativepretabhūmim pretabhūmī pretabhūmīḥ
Instrumentalpretabhūmyā pretabhūmibhyām pretabhūmibhiḥ
Dativepretabhūmyai pretabhūmaye pretabhūmibhyām pretabhūmibhyaḥ
Ablativepretabhūmyāḥ pretabhūmeḥ pretabhūmibhyām pretabhūmibhyaḥ
Genitivepretabhūmyāḥ pretabhūmeḥ pretabhūmyoḥ pretabhūmīnām
Locativepretabhūmyām pretabhūmau pretabhūmyoḥ pretabhūmiṣu

Compound pretabhūmi -

Adverb -pretabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria