Declension table of ?pretabhāva

Deva

MasculineSingularDualPlural
Nominativepretabhāvaḥ pretabhāvau pretabhāvāḥ
Vocativepretabhāva pretabhāvau pretabhāvāḥ
Accusativepretabhāvam pretabhāvau pretabhāvān
Instrumentalpretabhāvena pretabhāvābhyām pretabhāvaiḥ pretabhāvebhiḥ
Dativepretabhāvāya pretabhāvābhyām pretabhāvebhyaḥ
Ablativepretabhāvāt pretabhāvābhyām pretabhāvebhyaḥ
Genitivepretabhāvasya pretabhāvayoḥ pretabhāvānām
Locativepretabhāve pretabhāvayoḥ pretabhāveṣu

Compound pretabhāva -

Adverb -pretabhāvam -pretabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria