Declension table of ?pretāyana

Deva

MasculineSingularDualPlural
Nominativepretāyanaḥ pretāyanau pretāyanāḥ
Vocativepretāyana pretāyanau pretāyanāḥ
Accusativepretāyanam pretāyanau pretāyanān
Instrumentalpretāyanena pretāyanābhyām pretāyanaiḥ pretāyanebhiḥ
Dativepretāyanāya pretāyanābhyām pretāyanebhyaḥ
Ablativepretāyanāt pretāyanābhyām pretāyanebhyaḥ
Genitivepretāyanasya pretāyanayoḥ pretāyanānām
Locativepretāyane pretāyanayoḥ pretāyaneṣu

Compound pretāyana -

Adverb -pretāyanam -pretāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria